Wednesday, October 27, 2010

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो

भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ।। भज...
 श्रीर¨ेशजयाश्रय केतुः श्रितजन संरक्षण जीवातुः।
 भवभय जलधेरेष हि सेतुः पद्मानेतुः प्रणतौ हेतुः ।।१।। भज...
आदौ जगदाधारः शेषस्तदनु सुमित्रानन्दनवेषः ।
तदुपरिधृतहल मुसल विशेषः तदनन्तरमभवद् गुरुरेषः ।। भज...
भुंक्ते वैषयिकं सुखमन्यः प्रचकास्त्ये वानश्नन्न्यः ।
 इति यस्तŒवं प्राहवदान्यस्तस्मादधिकः को नु वदान्यः ।। भज...
नष्टे नयने कस्यालोकश्चित्तेमत्ते कस्य विवेकः ।
क्षीणे पुण्ये कस्सुरलोकः कामे धूते कस्तव शोकः।।४।। भज...
 निशि वनितासुखनिद्रालोलः प्रातः परदूषणपटुशीलः ।
 अन्तर्याति निजायुष्कालः किं जानाति नरः पशुलीलः।। भज...
केचिद् लीला लालसगतयः केचिद्बाला लालितरतयः ।
केचिद्दोलायितहतमतयः केऽपि न सत्यर्चित यतिपतयः।। भज...
 यावानबलो जरया देहस्तावान्प्रबलो विषये मोहः ।
 वचसि विरक्तिः श्रुति परिवाहो मनसि हितस्त्वपरोऽपि विवाहः।।भज...
कलुष निकायं ललनाकायं पश्यन्मुह्यसि सायं सायम् ।
जहि जहि हेयं तद्व्यवसायं स्मर निरपायं चरमोपायम् ।। भज...
  रात्रिन्दिवमपि भिक्षाचर्या कलहायैवा गच्छति भार्या ।
 मध्ये बान्धव सेवाकार्या कथय कदा तव देवसपर्या ।। भज...
अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् ।
तस्मिन्काले गोप्तुं सदनं वाञ्छसि दत्त तनूजानयनम् ।।१०।। भज...
 तालच्छदकृत कुब्जकुटीरः प्रतिगृहसन्ध्या कवलाहारः ।
 विविधपटच्चर भारक्रूरस्सोपि विधातृ समाहङ्कार ।। भज..
मन्त्रद्रव्य विशुद्धोयागः सर्वारम्भ विरागस्त्यागः ।
कर्तुंं शक्यो न कलौयोगः किन्तु यतीशगुणामृत भोगः ।। भज...
 उपरि महोपलवर्षासारो मार्गे कण्टक कर्दमपूरः ।
 कक्षे भारश्शिरसि किशोरः सुखयति घोरः कं संसार ।। भज..
भजसि वृथा विषयेषु दुराशां विविधविचित्र मनोरथ पाशाम् ।
कियदपि लभसे न हि तत्रैकं किन्तु व्रजसि महान्तं शोकम् ।।भज...
कश्चन लोके करपुट पात्रः पातुं सुतमाश्रित मठसत्रः ।
तस्मिन्वृद्धे तं सकलत्रः शपति हि रण्डासुत इति पुत्रः।।१५।। भज....
मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिकं वा ।
ममताहंकृतिमलिनो लोको निन्दति निन्दति निन्दत्येव ।। भज...
पापहतो वा पुण्ययुतो वा सुरनर तिर्यग्जाति भवो वा ।
रामानुजपद तीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव ।। भज...
गुणगुणिनोर्भेदः किल नित्यः चिदचिद द्वयपर भेदस्सत्य ।
तद् द्वयदेहो हरिरिति तŒवं पश्य विशिष्टाद्वैतं तŒवम् ।। भज...
यतिपति पदजल कणिकासेक यश्चतुरक्षरपद्मविवेकः ।
यस्य तु सालनगर्यवलोक स्तस्य पदेन हतो यमलोकः ।। भज...
चिन्तय सर्वं चिदचिद्रूपं तनुरिति यस्य हरेरनुरूपम् ।
कस्मात्तस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम् ।।२०।। भज...
यश्चतुरक्षर मन्त्र रहस्यं वेद तमेव वृणीहि सदस्यम् ।
तत् चरणद्वय दास्यमुपास्यं तद् विपरीतं मतमपहास्यम् ।। भज...
वैष्णवकुलगुण दूषणचिन्तां मा कुरु निजकुल शीला हन्ताम् ।
यतिपतिरेव हि गुरुरेतेषामिति जानीहि महŒवं तेषाम् ।। भज..
विद्यानिपुणा वयमित्यन्ये हृद्याधनिनो वयमित्यन्ये ।
सत्कुलजातावयमित्येन्ये तेषु कलिं परिपूर्णं मन्ये ।। भज...
यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले ।
दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले ।। भज...
सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् ।
गतजीवितमति घोरविकारं दृष्ट्वा गच्छसि दूरंदूरम् ।।२५।। भज...
नरवाहनगजतुरगारूढा नारीसुतपोषण गुणगूढाः ।
नानारञ्जकः विद्याप्रौढा नागरिकाः किं यतयो मूढाः ।। भज...
यस्य मुखस्था यतिपतिसूक्तिः तस्य करस्था विलसति मुक्तिः ।
नरके पतितं नवनवयुक्तिर्नहि रक्षति सामान्यनिरुक्तिः ।। भज...
 श्रुतिशिर सामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् ।
 प्रथमं मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृत भाष्यम् ।। भज...
तस्करजार विदूषकधूर्ता मस्करि मौनिदिगम्बर वृत्ताः ।
गुप्तधनी कृत धनमदमत्ता गुरवः किं परवञ्चक चित्ताः ।। भज...
कान्तिमती सुकुमारकुमारं केशवसिंहकिशोर मुदारम् ।
रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम् ।।३०।। भज...
 काषायाम्बर कवचित गात्रं कलित कमण्डलु दण्ड पवित्रम् ।
 विधृतशिखा हरिणाजिनसूत्रं व्याख्यातद्वैपायन सूत्रम् ।। भज...
यामुनपूर्ण कृपोज्ज्वलगात्रं रामाब्जाक्ष मुनीक्षण पात्रम् ।
कोमल शठरिपु पदयुगमात्रं श्रीमाधवसेनापति मित्रम् ।। भज...
 सालिग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् ।
 तत्कुल दैवतहित पुरुषार्थम् सकलोपायाधिक चरमार्थम् ।। भज...
प्रवचन शक्तः प्रज्ञायुक्तः परहितशक्तः परमविरक्तः ।
नानादैवत भक्त्यायुक्तो न भवति मुक्तो भवति न मुक्तः ।। भज...
 सन्त्यज सकलमुपाया चरणं व्रज रामानुजचरणौ शरणं ।
 पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम् ।।३५।। भज...
 भगवद्रामानुज षट्त्रिंशः सालग्रामगुरुत्तम वंश्यः ।
कौडिन्यः कविराह पवित्रं रङ्गार्याे यतिराजस्तोत्रम् ।।३६।। भज...
भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो २
इति यतिराजस्तोत्रम्

No comments:

Post a Comment