Pages

Thursday, December 16, 2010


गोदादेव्यै नमः
श्रीमते रामानुजाय नमः
तिरुप्पावै  दिव्यप्रबन्ध
(मूल)
नीलातुङ्गस्तनगिरितटीसुप्तमुद्बोध्य कृष्णं
पाराथ्र्यं स्वं श्रुतिशतशिरस्सिद्धमध्यापयन्ती ।
स्वोच्छिष्टायां स्रजि निगलितं या बलात्कृत्य भुङ्त्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ।।
अन्नवयल् पुदवै यण्डाल अरङ्गर्कु
पन्नु तिरुप्पावै पले पदियम्
इन्नि शै याल् पाडि क्कोडुत्तल् नर्पामालै पूमालै–
शूडिक्कोडुत्तालै च्वोल्लु ।।
शूडि क्कोडुत्त शुडर्कोडिये तोल् पावै
पाडि यरुलबल्ल पल्वलैयाय्
नाडिनीवेङ्ग डवर्कु एन्नै विदि येन्र इम्मात्तम्
नाम्कडवा वण्णमे नल्गु ।।
मार्गडि तिङ्गल् मदिनिरैन्द नन्नालाल्
 निराड प्पोदुवीर पोदुमिनो नेरिषैयीर †
 शीर्मल्गुं आयप्पाडि  शेल्व च्चिरुमीर्गाल् †
 कूर्वेल कोडुन्दोषिलन् नन्दगोपन् कुमरन्
 एरान्र्दकण्णि यशोदै ञ्यिलम् शिङ्गम्
 कार्मेनि च्चेङ्कण् कदिर्मदियम्पोल् मुगत्तान्
 नारायणने नमक्के परै तरुवान्
पारोर् पुुहल् प्पडिन्देलो रेम्बावाय् ।। १ ।।
वैयत्तु वाषवीर्गाल् नामुम् नम्पावैक्कु
शेय्युम् किरिशैगल् केलीरो 
पार्कडलुल् पैयत्तुयिन्न परमनडि पाडि
नेय्युण्णोम् पालुण्णोम् नाट्काले नीराडि
मैयिट्टेषुदोेम् मलरिट्टु नाम् मुडियोम्
शय्यादन शेय्योम् तीक्कुरलै चेन्।्रोदोम्
ऐयमुम् पिच्चैयुम् आन्दनैयुम् कै क्काट्टि
उø्युमारेण्णि उगन्देलो रेम्बावाय् ।। २ ।।
श्रीवेङ्कटेश मन्दिर देवस्थानको आयोजनामा श्रीब्रत—धनुर्मास महोत्सवको सु—अवसरमा श्रीवैष्णव सम्प्रदाय मर्मज्ञ युवा विद्वान श्रीरामानुज नेपाल ज्यूद्वारा तिरुप्पावै दिव्यप्रबन्धको सुमधुर  कथा प्रवचन भइरहेको छ ।
समय
दिउसो १२ देखि